Bhagavad Gita Adhyay 12 Bhakti Yog (Kids Version)


ABOUT SONG

“Bhagavad Gita Adhyay 12 Bhakti Yog” by Vacha Thacker, Parv Thacker & Dr. Krupesh Thacker from the album “Bhagavad Gita Adhyay 12 Bhakti Yog“. The song is produced by Nayna Thacker, Dr. Shashikant ThackerDr. Pooja Thacker. The song is released by Krup Music Record Label. Give Vacha Foundation is the NGO partner.

Release Date: December 14, 2021


CreditArtist
LyricistVed Vyas
Music DirectorDr. Krupesh Thacker
SingerVacha Thacker, Parv Thacker
ProducerNayna ThackerDr. Shashikant ThackerDr. Pooja Thacker
Music LabelKrup Music
NGO PartnerGive Vacha
Branding PartnerEsy ID Media
Event PartnerSur Gujarat Ke, Nach Le, The Global Gujarat Show,Sur Hindustan Ke
Talent PartnerKM Talent Management
Contest PartnerKM Talent Hunt
Academy PartnerKrup Academy Of Film & Music
Social Media PartnerThe Global Gujarati
PublisherKrup Music Publishing
Recording StudioKrup Music Studios
Production CompaniesKrup Productions (KM Productions), Krup Films
BHAGAVAD GITA ADHYAY 12 BHAKTI YOG – SONG DETAILS

BHAGAVAD GITA ADHYAY 12 BHAKTI YOG – AUDIO SONG

LISTEN ON


MAKE REELS ON INSTAGRAM


LYRICS (SANSKRIT)

अर्जुन उवाच |
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: || 1||

श्रीभगवानुवाच |
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |
श्रद्धया परयोपेतास्ते मे युक्ततमा मता: || 2||

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् || 3||

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: |
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: || 4||

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ||
अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते || 5||

ये तु सर्वाणि कर्माणि मयि संन्न्यस्य मत्पर: |
अनन्येनैव योगेन मां ध्यायन्त उपासते || 6||

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् || 7||

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: || 8||

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय || 9||

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि || 10||

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित: |
सर्वकर्मफलत्यागं तत: कुरु यतात्मवान् || 11||

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् || 12||

अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च |
निर्ममो निरहङ्कार: समदु:खसुख: क्षमी || 13||

सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय: |
मय्यर्पितमनोबुद्धिर्यो मद्भक्त: स मे प्रिय: || 14||

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च य: |
हर्षामर्षभयोद्वेगैर्मुक्तो य: स च मे प्रिय: || 15||

अनपेक्ष: शुचिर्दक्ष उदासीनो गतव्यथ: |
सर्वारम्भपरित्यागी यो मद्भक्त: स मे प्रिय: || 16||

यो न हृष्यति न द्वेष्टि न शोचति न काङ् क्षति |
शुभाशुभपरित्यागी भक्तिमान्य: स मे प्रिय: || 17||

सम: शत्रौ च मित्रे च तथा मानापमानयो: |
शीतोष्णसुखदु:खेषु सम: सङ्गविवर्जित: || 18||

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |
अनिकेत: स्थिरमतिर्भक्तिमान्मे प्रियो नर: || 19||

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: || 20||

LYRICS (ENGLISH)

Arjuna Uvācha
Evaṁ Satata-yuktā Ye Bhaktās Tvāṁ Paryupāsate |
Ye Chāpy Akṣharam Avyaktaṁ Teṣhāṁ Ke Yoga-vittamāḥ ||

Shrī-bhagavān Uvācha
Mayy Aveśhya Mano Ye Māṁ Nitya-yuktā Upāsate |
Shraddhayā Parayopetās Te Me Yuktatamā Matāḥ ||

Ye Tv Akṣharam Anirdeśhyam Avyaktaṁ Paryupāsate |
Sarvatra-gam Achintyañcha Kūṭa-stham Achalandhruvam ||

Sanniyamyendriya-grāmaṁ Sarvatra Sama-buddhayaḥ |
Te Prāpnuvanti Mām Eva Sarva-bhūta-hite Ratāḥ ||

Kleśho Dhikataras Teṣhām Avyaktāsakta-chetasām |
Avyaktā Hi Gatir Duḥkhaṁ Dehavadbhir Avāpyate ||

Ye Tu Sarvāṇi Karmāṇi Mayi Sannyasya Mat-paraḥ |
Ananyenaiva Yogena Māṁ Dhyāyanta Upāsate ||

Teṣhām Ahaṁ Samuddhartā Mṛityu-saṁsāra-sāgarāt |
Bhavāmi Na Chirāt Pārtha Mayy Aveśhita-chetasām ||

Mayy Eva Mana Adhatsva Mayi Buddhiṁ Niveśhaya |
Nivasiṣhyasi Mayy Eva Ata Ordhvaṁ Na Sanśhayaḥ ||

Atha Chittaṁ Samādhātuṁ Na Shaknoṣhi Mayi Sthiram |
Abhyāsa-yogena Tato Mām Ichchhāptuṁ Dhanañjaya ||

Abhyāse Py Asamartho Si Mat-karma-paramo Bhava |
Mad-artham Api Karmāṇi Kurvan Siddhim Avāpsyasi ||

Athaitad Apy Aśhakto Si Kartuṁ Mad-yogam Aśhritaḥ |
Sarva-karma-phala-tyāgaṁ Tataḥ Kuru Yatātmavān ||

Shreyo Hi Jñānam Abhyāsāj Jñānād Dhyānaṁ Viśhiṣhyate |
Dhyānāt Karma-phala-tyāgas Tyāgāch Chhāntir Anantaram ||

Adveṣhṭā Sarva-bhūtānāṁ Maitraḥ Karuṇa Eva Cha |
Nirmamo Nirahankāraḥ Sama-duḥkha-sukhaḥ Kṣhamī ||

Santuṣhṭaḥ Satataṁ Yogī Yatātmā Dṛiḍha-niśhchayaḥ |
Mayy Arpita-mano-buddhir Yo Mad-bhaktaḥ Sa Me Priyaḥ ||

Yasmān Nodvijate Loko Lokān Nodvijate Cha Yaḥ |
Harṣhāmarṣha-bhayodvegair Mukto Yaḥ Sa Cha Me Priyaḥ ||

Anapekṣhaḥ Shuchir Dakṣha Udāsīno Gata-vyathaḥ |
Sarvārambha-parityāgī Yo Mad-bhaktaḥ Sa Me Priyaḥ ||

Yo Na Hṛiṣhyati Na Dveṣhṭi Na Shochati Na Kāṅkṣhati |
Shubhāśhubha-parityāgī Bhaktimān Yaḥ Sa Me Priyaḥ ||

Samaḥ Shatrau Cha Mitre Cha Tathā Mānāpamānayoḥ |
Shītoṣhṇa-sukha-duḥkheṣhu Samaḥ Saṅga-vivarjitaḥ ||

Tulya-nindā-stutir Maunī Santuṣhṭo Yena Kenachit |
Aniketaḥ Sthira-matir Bhaktimān Me Priyo Naraḥ ||

Ye Tu Dharmyāmṛitam Idaṁ Yathoktaṁ Paryupāsate |
Shraddadhānā Mat-paramā Bhaktās Te Tīva Me Priyāḥ ||


REFERENCES


VERIFIED

THIS PAGE DETAILS ARE VERIFIED BY ESYID OFFICIALS.